व्यायामः सर्वदा पथ्यः

NCERT Solutions for Chapter 3 व्यायामः सर्वदा पथ्यः Class 10 Shemushi

Book Solutions

2

अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) कीदृशं कर्म व्यायामसंज्ञितम् कथ्यते?
(ख) व्यायामात् किं किमुपजायते?
(ग) जरा कस्य सकाशं सहसा न समधिरोहति?
(घ) कियता बलेन व्यायामः कर्तव्यः?
(ङ) अर्धबलस्य लक्षणम् किम्?

Answer

(क) शरीरायासजननम् कर्म व्यायामसज्ञितम् कथ्यते।
(ख) व्यायामात् श्रमक्लमपपासा ऊष्म-शीतादीनां सहिष्णता-परमं च आरोग्यम उपजायते।
(ग) जरा व्यावामिनस्य जनस्य सकाशं सहसा न समधिगच्छति।
(घ) अर्धन बलेन व्यायामः कर्तव्यः।
(ङ) व्यायाम कुर्वतः जन्तोः यदा हृदिस्थानास्थितः वायुः वस्त्रं प्रपद्यते तद् अर्धबलस्य लक्षणम् अस्ति।
अभ्यासः Page Number 25

3

उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत
यथा- व्यायामः ________ हीनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।
(क) ______ व्यायामः कर्त्तव्यः। (बलस्याध)
(ख) ______ सदृशं किञ्चित् स्थौल्यापकर्षणं नास्ति। (व्यायाम)
(ग) ______विना जीवनं नास्ति। (विद्या)
(घ) ____ खञ्जः अस्ति। (चरण)
(ङ) सूपकारः ___भोजनं जिघ्रति। (नासिका)

Answer

(क) बलस्यार्धन
(ख) व्यायामेन
(ग) विद्यया
(घ) चरणेन
(ङ) नासिकया
अभ्यासः Page Number 25

4

स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत
(क) शरीरस्य आयासजननं कर्म व्यायामः इति कथ्यते।
(ख) अरयः व्यायामिनं न अर्दयन्ति।
(ग) आत्महितैषिभिः सर्वदा व्यायामः कर्तव्यः।
(घ) व्यायाम कुर्वतः विरुद्ध भोजनम् अपि परिपच्यते।
(ङ) गात्राणां सुविभक्तता व्यायामेन संभवति।

Answer

(क) कस्य आसासजननं कर्म व्यायामः इति कथ्यते?
(ख) के व्यायामिनं न अर्दयन्ति?
(ग) कैः सर्वदा व्यायामः कर्तव्यः?
(घ) व्यायाम कुर्वतः कीदृशम् भोजनम् अपि परिपच्यते?
(ङ) केषाम् सुविभक्तता व्यायामेन संभवति?
अभ्यासः Page Number 26

4(अ)

षष्ठ श्लोकस्य भावमाश्रित्य रिक्तस्थानानि पूरयत
यथा- _______ समीपे उरगा: न ________ एवमेव व्यायामिनः जनस्य समीपं ________ न गच्छन्ति। व्यायामः बयोरूपगुणहीनम् अपि जनम् _________ करोति।

Answer

यथा- वैनतेयस्य समीपे उरगाः न गच्छन्ति, एवमेव व्यायामिनः जनस्य समीपं व्याधयः न गच्छन्ति। व्यायाम: वयोरूपगुणहीनम् अपि जनम् सुदर्शनं करोति।
अभ्यासः Page Number 26

5

'व्यायामस्य लाभाः' इति विषयमधिकृत्य पञ्चवाक्येषु 'संस्कृतभाषया' एकम् अनुच्छेदं लिखत।
(अ) यथानिर्देशमुत्तरत
(क) 'तत्कृत्वा तु सुखं देहम्' अत्र विशेषणपदं किम्?
(ख) व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः' अस्मिन् वाक्ये क्रियापदं किम्?
(ग) 'पुम्भिरात्महितैषिभिः' अत्र 'पुरुषैः' इत्यर्थे किं पदं प्रयुक्तम्?
(घ) 'दीप्ताग्नित्वमनालस्यं स्थिरत्वं लाघवं मजा' इति वाक्यात् 'गौरवम्' इति पदस्य विपरीतार्थकं पदं चित्वा लिखत।
(ङ) 'न चास्ति सदृशं तेन किञ्चित् स्थौल्यापकर्षणम्' अस्मिन् वाक्ये 'तेन' इति सर्वनामपदं कस्मै प्रयुक्तम्?

Answer

(क) सुखं
(ख) उपसर्यन्ति
(ग) पुम्भि
(घ) लाघवं 
(ङ) व्यायामम्
अभ्यासः Page Number 26

6(अ)

निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत
सहसा, अपि, सदृशं, सर्वदा, यदा, सदा, अन्यथा ।
(क) _______ व्यायामः कर्त्तव्यः।
(ख) _______ मनुष्यः सम्यक्रूपेण व्यायाम करोति तदा सः _______ स्वस्थः तिष्ठति।
(ग) व्यायामेन असुन्दराः _______ सुन्दराः भवन्ति।
(घ) व्यायामिनः जनस्य सकाशं वार्धक्यं _______ नायाति।
(ङ) व्यायामेन _______ किञ्चित् स्थौल्यापकर्षणं नास्ति।
(च) व्यायाम समीक्ष्य एव कर्तव्यम् _______ व्याधयः आयान्ति।

Answer

(क) सर्वदा
(ख) सदा, सदा
(ग) अपि
(घ) सहसा
(ङ) सदृश
(च) अन्यथा
अभ्यासः Page Number 27

6(आ)

उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत

कर्मवाच्यम्

कर्तृवाच्यम्

यथा- आत्महितैषिभिः व्यायामः क्रियते|

आत्महितैषिणः व्यायाम कुर्वन्ति। 

(1) बलवता विरुद्धमपि भोजनं पच्यते। 

________

(2) जनैः व्यायामेन कान्तिः लभ्यते।

________

(3) मोहनेन पाठः पठ्यते।

________

(4) लतया गीतं गीयते।

________

Answer

(1) बलवान् विरुद्धमपि भोजन पचति।
(2) जनाः व्यायामेन कान्ति लभन्ते।
(3) मोहनः पाठं पठति।
(4) लता गीतं गायति।
अभ्यासः Page Number 27

7(अ)

अधोलिखितेषु तद्धितपदेषु प्रकृति प्रत्ययं च पृथक् कृत्वा लिखत

-

मूलशब्दः (प्रकृतिः) 

प्रत्ययः

(क) पथ्यतमः

_________

+

_________

(ख) सहिष्णुता 

_________

_________

(ग) अग्नित्वम्

_________

_________

(घ) स्थिरत्वम्

_________

_________

(ङ) लाघवम्

_________

_________

Answer

(क) पथ्य + तमम्
(ख) सहिष्णु + तल्
(ग) अग्नि + त्व
(घ) स्थिर + त्व
(ङ) लाघु + ष्यञ्
अभ्यासः Page Number 27