शुचिपर्यावरणम्

NCERT Solutions for Chapter 1 शुचिपर्यावरणम् Class 10 Shemushi

Book Solutions

2

अधोलिखिताना प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत

(क) कविः किमर्थं प्रकृतेः शरणम् इच्छति?
(ख) कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?
(ग) अस्माकं पर्यावरणे किं किं दूषितम् अस्ति?
(घ) कविः कुत्र सञ्चरणं कुर्तुम् इच्छति?
(ङ) स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?
(च) अन्तिम पद्यांश कवेः का कामना अस्ति?

Answer

(क) कविः सुजवनार्थं प्रकृतेः शरणम् इच्छति।
(ख) यानानां हि अतन्नाः पङतयः महानगरेषु सन्ति अतः तत्र संसरणं कठिनं वर्तते।
(ग) अस्माकं पर्यावरणे वायुमण्डलं जलम्, भक्ष्यम्, धरातलं च सर्वं दूषितम् अस्ति।
(घ) कविः एकान्ते कान्तारे सञ्चरणं कर्तुम् इच्छति।
(ङ) स्वस्थजीवनाय खगकुलकलरव गुञ्जिते-कुसुमावलि समीरचालिते वातावरणे भ्रमणीयम्।
(च) अन्तिमं पद्यांशे कवेः मानवेभ्यः शान्तिप्रिय-जीवनस्य कामना अस्ति।
अभ्यासः Page Number 7

3

सन्धि/सन्धिविच्छेदं कुरुत

(क) प्रकृतिः + _________ = प्रकृतिरेव
(ख) स्यात् + ______ = स्यान्नैव
(ग) __________ + अनन्ता = ह्यनन्ताः
(घ) बहिः + अन्तः + जगति = ______
(ङ) ________ + नगरात् = अस्मानगरात
(च) सम् + चरणम् = ________
(छ) घूमम् + मुञ्चति = __________

Answer

(क) एव
(ख) न, एव
(ग) हि
(घ) बहिरन्तर्जगति
(ङ) अस्मात
(च) सञ्चारणम्
(छ) घूमंमुञ्चति
अभ्यासः Page Number 7

4

अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत

भृशम्, यत्र, तत्र, अत्र, अपि, एव, सदा, बहिः

(क) इदानीं वायुमण्डलं _________ प्रदूषितमस्ति।
(ख) _______जीवनं दुर्वहम् अस्ति।
(ग)  प्रावृतिक-वातावरणे क्षण सञ्चरणम् _______ लाभदायकं भवति।
(घ)  पर्यावरणस्य संरक्षणम्. ________ प्रकृत्तेः आराधना।
(ङ) _______समयस्य सदुपयोगः करणीयः।
(च)  भूकम्पित-समये _______ गमनमेव उचितं भवति।
(छ) ______हरीतिमा ______ शुचि पर्यावरणम्।

Answer

(क) भृशम् 
(ख) अत्र
(ग) अपि
(घ) बएवं
(ङ) सदा
(च) बहिः
(छ) यत्र, तत्र
अभ्यासः Page Number 7

5(अ)

अधोलिखितानां पदानां पर्यायपद लिखत
(क) सलिलम् 
(ख) आम्रम्
(ग) वनम् 
(घ) शरीरम् 
(ङ) कुटिलम्
(च) पाषाणः

Answer

(क) जलम्
(ख) रसालम् 
(ग) कान्तारम् 
(घ) तनुः
(ङ) वक्रम् 
(च) प्रस्तरः
अभ्यासः Page Number 7

5(आ)

अधोलिखितपदानां विलोमपदानि पाठात चित्वा लिखत
(क) सुकरम्
(ख) दूषितम् 
(ग) गृहणन्ती
(घ) निर्मलम्
(ङ) दानवाच
(च) सान्ताः

Answer

(क) दुष्करम्
(ख) निर्मलं
(ग) मुञ्चति
(घ) दुषितं
(ङ) मानवाय
(च) ध्वानम्
अभ्यासः Page Number 8

6

उदाहरणमनुसृत्य पाठात् चित्वा च समस्तपदानि समासनाम् च लिखत

यथा-विग्रह पदानि

समस्तपद

समासनाम

(क) मलेन सहितम्

समलम्

अव्ययीभाव

(ख) हरिताः च ये तरवः (तेषां)

______

______

(ग) ललिताः च याः लताः (तासाम्)

______

______

(घ) नवा मालिका

______

______

(ङ) धृतः सुखसन्देशः येन (तम्)

______

______

(च) कज्जलम् इव मलिनम्

______

______

(छ) दुर्दान्तः दशनैः

______

______

Answer

(ख) हरिततरूणाम्-कर्मधारय
(ग) ललितलतानाम्-कर्मधारय
(घ) नवमालिका-कर्मधारय
(ङ) धृत्तसुखसन्देशम्-बहुव्रीहि
(च) कज्जलमलिनम-कर्मधारय
(छ) दुर्दान्तदशनैः-कर्मधारय

अभ्यासः Page Number 8

7

7. रेखाकित-पदमाभृत्य प्रश्ननिर्माणं कुरुत
(क) शकटीयानम् कज्जलमलिनं धूमं मुञ्चति।
(ख) उद्याने पक्षिणां कलरवं चैतः प्रसादयत।
(ग) पाषाणीसभ्यताया लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति।
(घ)  महानगरेषु वाहनानाम् अनन्ता पङ्क्तयः धावति।
(ङ) प्रकृत्याः सन्निधौ वास्तविकं सुखं विद्यते।

Answer

(क) कीदृशम्
(ख) केषाम्
(ग) के
(घ) केषु/कुत्र
(ङ) कस्याः
अभ्यासः Page Number 8