NCERT Solutions for Chapter 6 सुभाषितानि Class 10 Shemushi
Book Solutions2
(क) केन समः बन्धुः नास्ति?
(ख) वसन्तस्य गुणं कः जानाति?
(ग) बुद्धयः कीदृश्यः भवन्ति?
(घ) नराणां प्रथमः शत्रुः कः?
(ङ) सुधियः सख्यं केन सह भवति?
(च) अस्माभिः कीदृशः वृक्षः सेवितव्यः?
Answer
(ख) पिकः वसन्तस्य गुणं जानाति।
(ग) परेङ्गितज्ञानफलाः बुद्धयः भवन्ति।
(घ) नराणां प्रथमः शत्रुः क्रोधः।
(ङ) सुधियः सख्यं सुधीभिः सह भवति।
(च) अस्माभिः फलच्यासमन्वितः वृक्षः सेवितव्यः।
3
(क) यः ______ उद्दिश्य प्रकृप्यति तस्य ______ स ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, ______ तं कथं परितोषयिष्यति?
(ख) ______संसारे खलु ______निरर्थकम् नास्ति। अश्वः चेत् ______वीरः खरः ______ वहनं (वीरः) (भवति)।
Answer
4
(क) विद्वान् स एवं भवति यः अनुक्तम् अपि तथ्यं जानाति।
(ख) मनुष्यः समस्वभावैः जनैः सह मित्रतां करोति।
(ग) परिश्रमं कुर्वाणः नरः कदापि दुःखं न प्राप्नोति।
(घ) महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति।
Answer
(ख) समान-शीलः-व्यसनेषु सख्यम्।
(ग) नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।
(घ) सम्पत्तौ च विपत्तौ च महतामेकरूपता।
5
Answer
6(अ)
सन्धिं/सन्धिविच्छेदं कुरुत
(क) न + | अस्ति + | उद्यमसमः - | ____ |
(ख) ____ + | ____ + | - | तस्यापगमे |
(ग) अनुक्तम् + | अपि + | ऊहति - | ____ |
(घ) ____ + | ____ + | - | गावश्च |
(ङ) ____ + | ____ + | - | नास्ति |
(च) रक्तः + | च + | अस्तमये - | ____ |
(छ)____ + | ____ + | - | योजकस्तत्र |
Answer
(क) न + | अस्ति + | उद्यमसमः - | नास्त्युद्वमसमः |
(ख) तस्य + | अपगमे + | - | तस्यापगमे |
(ग) अनुक्तम् + | अपि + | ऊहति - | अनुक्तमप्यूहति |
(घ) गावः + | च + | - | गावश्च |
(ङ) न + | अस्ति + | - | नास्ति |
(च) रक्तः + | च + | अस्तमये - | रक्तश्रास्तमये |
(छ) योजकः + | तत्र + | - | योजकस्तत्र |
6(आ)
समस्तपदं विग्रहं लिखत-
(क) उद्यमसमः ________
(ख) शरीरे स्थितः ________
(ग) निर्बलः ________
(घ) देहस्य विनाशाय ________
(ङ) महावृक्षः ________
(च) समानं शीले व्यसनंयेषां तेषु ________
(छ) अयोग्य ________
Answer
(ख) शरीरस्थितः
(ग) निर्गतम् बलम् यस्मात् सः
(घ) देहविनाशाय
(ङ) महान् वृक्षः
(च) समानशील व्यसनेषु
(छ) न योग्यः
7
(क) प्रसीदति ________
(ख) मूर्खः ________
(ग) बली ________
(घ) सुलभः ________
(ङ) संपत्तौ ________
(च) अस्तमये ________
(छ) सार्थकम् ________
Answer
(ख) पण्डितः
(ग) निर्बलः
(घ) दुर्लभः
(ङ) विपत्तौ
(च) उदये
(छ) निरर्थकम्
7(अ)
(क) वायसः
(ख) निमित्तम्
(ग) सूर्यः
(घ) पिकः
(ङ) वह्निः
Answer
(ख) कारण-त्वं किं निमित्तम् दृष्ट्वा अत्र तिष्ठसि?
(ग) सूर्य-सूर्यः पूर्व दिशायाम् उदयति।
(घ) कोयल-पिकः मधुरं कूजति।
(ङ) आग-तत्र सुदीष्तः वह्निः प्रज्वलति।