सुभाषितानि

NCERT Solutions for Chapter 6 सुभाषितानि Class 10 Shemushi

Book Solutions

2

अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) केन समः बन्धुः नास्ति?
(ख) वसन्तस्य गुणं कः जानाति?
(ग) बुद्धयः कीदृश्यः भवन्ति?
(घ) नराणां प्रथमः शत्रुः कः?
(ङ) सुधियः सख्यं केन सह भवति?
(च) अस्माभिः कीदृशः वृक्षः सेवितव्यः?

Answer

(क) उद्यमेन समः बन्धुः नास्ति।
(ख) पिकः वसन्तस्य गुणं जानाति।
(ग) परेङ्गितज्ञानफलाः बुद्धयः भवन्ति।
(घ) नराणां प्रथमः शत्रुः क्रोधः।
(ङ) सुधियः सख्यं सुधीभिः सह भवति।
(च) अस्माभिः फलच्यासमन्वितः वृक्षः सेवितव्यः।
अभ्यासः Page Number 52

3

अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-
(क) यः ______ उद्दिश्य प्रकृप्यति तस्य  ______ स ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति,  ______ तं कथं परितोषयिष्यति?
(ख)  ______संसारे खलु  ______निरर्थकम् नास्ति। अश्वः चेत्  ______वीरः खरः  ______ वहनं (वीरः) (भवति)।

Answer

(क) यः निमित्तम् उद्दिश्य प्रकुप्यति तस्या अपगमे स ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, जनः तं कथं परितोषयिष्यति?
(ख) विचित्रे संसारे खलु किञ्चित् निरर्थकम् नास्ति। अश्वः चेत् धावने वीरः खरः भारस्य वहने (वीरः) भवति।
अभ्यासः Page Number 52

4

अधोलिखितानां वाक्यनां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत
(क) विद्वान् स एवं भवति यः अनुक्तम् अपि तथ्यं जानाति।
(ख) मनुष्यः समस्वभावैः जनैः सह मित्रतां करोति।
(ग) परिश्रमं कुर्वाणः नरः कदापि दुःखं न प्राप्नोति।
(घ) महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति।

Answer

(क) अनुक्तमप्यूहति पण्डितो जनः।
(ख) समान-शीलः-व्यसनेषु सख्यम्।
(ग) नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।
(घ) सम्पत्तौ च विपत्तौ च महतामेकरूपता।
अभ्यासः Page Number 52

5

यशानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत
(क) गुणी गुणं जानाति। (बहुवचने)
(ख) पशुः उदीरितं अर्थ गृह्णाति। (कर्मवाच्ये)
(ग) मृगाः मृगैः सह अनुव्रजन्ति। (एकवचने)
(घ) कः छायां निवारयति। (कर्मवाच्ये)
(ङ) तेन एव वह्निना शरीरे दह्यते। (कर्तृवाच्चे)

Answer

(क) गुणिनः गुणान्/गुणानि जानन्ति।
(ख) पशुना उदीरितः अर्थः गृहयते।
(ग) मृगः मृगेण सह अनुव्रजति।
(घ) केन छाया निर्वायते।
(ङ) सः एव वह्नि शरीरं दहति।
अभ्यासः Page Number 53

6(अ)

सन्धिं/सन्धिविच्छेदं कुरुत

(क) न          +

अस्ति +

उद्यमसमः -

 ____ 

(ख) ____     +

 ____ +

                -

तस्यापगमे

(ग) अनुक्तम् +

अपि   +

ऊहति      -

____

(घ) ____      +

 ____ +

                -

गावश्च

(ङ) ____     +

 ____ +

                -

नास्ति

(च) रक्तः      +

च       +

अस्तमये   -

 ____

(छ)____      +

 ____ +

                -

योजकस्तत्र

Answer

(क) न          +

अस्ति     +

उद्यमसमः -

नास्त्युद्वमसमः 

(ख) तस्य      +

 अपगमे +

                -

तस्यापगमे

(ग) अनुक्तम् +

अपि       +

ऊहति      -

अनुक्तमप्यूहति

(घ) गावः       +

           +

                -

गावश्च

(ङ)            +

 अस्ति    +

                -

नास्ति

(च) रक्तः       +

च           +

अस्तमये   -

रक्तश्रास्तमये

(छ) योजकः  +

 तत्र         +

                -

योजकस्तत्र

अभ्यासः Page Number 53

6(आ)

समस्तपदं विग्रहं लिखत-

(क) उद्यमसमः ________

(ख) शरीरे स्थितः ________

(ग) निर्बलः ________

(घ) देहस्य विनाशाय ________

(ङ) महावृक्षः ________

(च) समानं शीले व्यसनंयेषां तेषु ________

(छ) अयोग्य ________

Answer

(क) उद्यमेन समः
(ख) शरीरस्थितः
(ग) निर्गतम् बलम् यस्मात् सः
(घ) देहविनाशाय
(ङ) महान् वृक्षः
(च) समानशील व्यसनेषु
(छ) न योग्यः
अभ्यासः Page Number 53

7

अधोलिखिताना पदानां विलोमपदानि पाठात चित्वा लिखत-
(क) प्रसीदति ________
(ख) मूर्खः ________
(ग) बली ________
(घ) सुलभः ________
(ङ) संपत्तौ ________
(च) अस्तमये ________
(छ) सार्थकम् ________

Answer

(क) अवसीदति
(ख) पण्डितः
(ग) निर्बलः
(घ) दुर्लभः
(ङ) विपत्तौ
(च) उदये
(छ) निरर्थकम्
अभ्यासः Page Number 53

7(अ)

संस्कृतेन वाक्यप्रयोगं कुरुत-
(क) वायसः
(ख) निमित्तम्
(ग) सूर्यः
(घ) पिकः
(ङ) वह्निः

Answer

(क) कौआ-वायसः कृष्णवर्णः भवति।
(ख) कारण-त्वं किं निमित्तम् दृष्ट्वा अत्र तिष्ठसि?
(ग) सूर्य-सूर्यः पूर्व दिशायाम् उदयति।
(घ) कोयल-पिकः मधुरं कूजति।
(ङ) आग-तत्र सुदीष्तः वह्निः प्रज्वलति।
अभ्यासः Page Number 54