शिशुलालनम्

NCERT Solutions for Chapter 4 शिशुलालनम् Class 10 Shemushi

Book Solutions

2

अधोलिखिताना प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः कीदृशः आसीत्?
(ख) रामः लवकुशौ कुत्र उपवेशयितुम् कथयति?
(ग) बालभावात् हिमकरः कुत्र विराजते?
(घ) कुशलवयोः वंशस्य कर्त्ता कः?
(ङ) केन सम्बन्धेन वाल्मीकि कुशलवयोः गुरुः आसीत्?
(च) कुशलवयोः मातरं वाल्मीकि केन नाम्ना आह्वयति?

Answer

(क) रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः हृदयग्राही आसीत्।
(ख) रामः लवकुशौ अङ्कम्/सिंहासनम् उपवेशयितुम् कथयति।
(ग) बालभावात् हिमकरः पशुपति-मस्तके विराजते।
(घ) कुशलवयोः वंशस्य कर्ता सहस्रदीधितिः।
(ङ) उपनयनोपदेशेन वाल्मीकिः कुशलवयोः गुरुः आसीत्।
(च) कुशलवयोः मातरं वाल्मीकिः वधूः नाम्ना आह्वयति।
अभ्यासः Page Number 36

3

रेखाङ्कितेषु पदेषु विभक्तिं तत्कारणं च उदाहरणानुसार निर्दिशत

विभक्तिः 

तत्कारणम् 

यथा- राजन्! अलम् अतिदाक्षिण्येन। 

तृतीया

'अलम्' योगे 

(क) रामः लवकुशौ आसनार्धम् उपवेशयति। 

______

______

(ख) धिङ् माम् एवं भूतम्।

______

______

(ग) अङ्कव्यवहितम् अध्यास्यतां सिंहासनम्

______

______

(घ) अलम् अतिविस्तरेण

______

______

(ङ) रामम् उपसृत्य प्रणम्य च।

______

______

Answer

(क) 'उपवेशयति' इति पदस्य कारणेन द्वितीया विभक्तिः अस्ति।
(ख) 'धिङ (धिक)' अव्यय कारणेन द्वितीया विभक्तिः अस्ति।
(ग) 'अध्यास्यताम्' इति पदस्य कारणेन द्वितीया विभक्ति अस्ति।
(घ) 'अलम्' अव्यय कारणेन तृतीया विभक्तिः अस्ति।
(ङ) 'उपसत्य' इति पदस्य कारणेन द्वितीया विभक्ति अस्ति।
अभ्यासः Page Number 36

4

यथानिर्देशम् उत्तरत्
(क) 'जानाम्यहं तस्य नामधेयम्' अस्मिन् वाक्ये कर्तृपदं किम्?
(ख)'किं कुपिता एवं भणति उत प्रकृतिस्था'-अस्मात् वाक्यात् 'हर्षिता' इति पदस्य विपरीतार्थकपदं चित्वा लिखत।
(ग) विदूषकः (उपसृत्य) 'आज्ञापयतु भवान्!' अत्र भवान् इति पदं कस्में प्रयुक्तम्?
(घ) 'तस्माक-व्यवहितम् अध्याख्याताम् सिंहासनम्'-अत्र क्रियापदं किम्?
(ङ) 'वयसस्तु न किञ्चिदन्तरम्'-अत्र 'आयुषः' इत्यर्थे किं पदं प्रयुक्तम्?

Answer

(क) अहम्
(ख) कुपिता
(ग) रामः
(घ) अध्यास्याताम्
(ङ) वयसस्तु
अभ्यासः Page Number 37

5

अधोलिखितानि वाक्यानि कः कं प्रति कथयति

-

कः

कम्

(क) सव्यवधानं न चारित्र्यलोपाय।

__________

__________

(ख) किं कुपिता एवं भणति, उत प्रकृतिस्था? 

__________

__________

(ग) जानाम्यहं तस्य नामधेयम्।

__________

__________

(घ) तस्या द्वे नाम्नी।

__________

__________

(ङ) वयस्य! अपूर्वं खलु नामधेयम्।

__________

__________


Answer

-

कः

कम्

(क) सव्यवधानं न चारित्र्यलोपाय।

रामः

उभौ (कुशलवौ)

(ख) किं कुपिता एवं भणति, उत प्रकृतिस्था? 

विदूषकः

कुशम्

(ग) जानाम्यहं तस्य नामधेयम्।

कुशः

रामम्

(घ) तस्या द्वे नाम्नी।

लवः

विदूषकम्

(ङ) वयस्य! अपूर्वं खलु नामधेयम्।

रामः

विदूषकम्

अभ्यासः Page Number 37

6

मञ्जूषातः पर्यायद्वयं चित्वा पदानां समक्षं लिखत
शिवः शिष्टाचारः शशिः चन्द्रशेखरः सुतः इदानीम् | अधुना पुत्रः सूर्यः सदाचारः निशाकरः भानुः

(क) हिमकरः

______

______

(ख) सम्प्रति

______

______

(ग) समुदाचारः

______

______

(घ) पशुपतिः

______

______

(ङ) तनयः 

______

______

(च) सहनदीधिति: 

______

______

Answer

(क) हिमकरः

शशिः

निशाकरः

(ख) सम्प्रति

इदानीम्

अधुना

(ग) समुदाचारः

शिष्टाचारः

सदाचारः

(घ) पशुपतिः

शिवः

चन्द्रशेखरः

(ङ) तनयः 

पुत्रः

सुतः

(च) सहनदीधिति: 

सूर्यः

भानुः

अभ्यासः Page Number 37

6(अ)

(अ) विशेषण-विशेष्यपदानि योजयत
यथा- विशेषण पदानि विशेष्य पदानि

श्लाघ्या

कथा

(1) उदात्तरम्यः 

(क) समुदाचारः

(2) अतिदीर्घः

(ख) स्पर्श:

(3) समरूपः

(ग) कुशलवयोः

(4) हृदयग्राही

(घ) प्रवासः

(5) कुमारयोः

(ङ) कुटुम्बवृत्तान्तः 

Answer

श्लाघ्या

कथा

(1) उदात्तरम्यः 

(क) समुदाचारः

(2) अतिदीर्घः

(घ) प्रवासः

(3) समरूपः

(ङ) कुटुम्बवृत्तान्तः

(4) हृदयग्राही

(ख) स्पर्श:

(5) कुमारयोः

(ग) कुशलवयोः

अभ्यासः Page Number 38

7(अ)

7. (क) अधोलिखितपदेषु सन्धिं कुरुत
(क) द्वयोः + अपि _______
(ख) द्वौ + अपि _______
(ग) कः + अत्र _______
(घ) अनभिज्ञः + अहम् _______
(ङ) इति + आत्मानम् _______

Answer

(क) द्वयोरपि
(ख) द्वावपि
(ग) कोऽत्र
(घ) अनभिज्ञोऽहम्
(ङ) इत्यात्मानम्
अभ्यासः Page Number 38

7(आ)

(ख) अधोलिखितपदेषु विच्छेदं कुरुत
(क) अहमप्येतयोः _______
(ख) वयोऽनुरोधात् _______
(ग) समानाभिजनौ _______
(घ) खल्वेतत् _______

Answer

(क) अहम् + अपि + एतयोः
(ख) वयः + अनुरोधात्
(ग) समान + अभिजनौ
(घ) खलु + एतत्
अभ्यासः Page Number 38