बुद्धिर्बलवती सदा

NCERT Solutions for Chapter 2 बुद्धिर्बलवती सदा Class 10 Shemushi

Book Solutions

2

अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) बुद्धिमती केन उपेता पितुर्गृहं प्रति चलिता?
(ख) व्याघ्रः किं विचार्य पलायितः?
(ग) लोके महतो भयात् कः मुच्यते?
(घ) जम्बुकः किं वदन् व्याघ्रस्य उपहासं करोति?
(ङ) बुद्धिमती शृगालं किम् उक्तवती?

Answer

(क) बुद्धिमती पुत्रद्वयोपेता पितुर्गहं प्रति चलिता।
(ख) काचित् इयम् व्याघ्रमारी इति मत्वा (विचार्य) पलायितः|
(ग) लोके महतो भयात् बुद्धिमान् मुच्यते।
(घ) यत् मानुषादपि विभेषि इति वदन् जम्बुक: व्याघ्रस्य उपहासं करोति।
(ङ) बुद्धिमती शृगालं उक्त्वती-"रे रे धूर्त! त्वया मह्यम् पुरा व्याघ्रत्रयं दत्तम्। विश्वास्य अपि अद्य एकम् आनीय कथं यासि इति अधुना वद।
अभ्यासः Page Number 17

3

स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
(क) तत्र राजसिंहो नाम राजपुत्रः वसतिस्म।
(ख) बुद्धिमती चपेटया पुत्रौ प्रहृतवती।
(ग) व्याघ्नं दृष्ट्वा धूर्तः शृगालः अवदत्।
(घ) त्वं मानुषात् विभेषि।
(ङ) पुरा त्वया मह्यं व्याघ्रत्रयं दत्तम्।

Answer

(क) तत्र किम् नाम राजपुत्रः वसतिस्म?
(ख) बुद्धिमती कया पुत्र प्रहृतवती?
(ग) कम् दृष्ट्वा धूर्तः शृगालः अवदत्?
(घ) त्वम् कस्मात् विभेषि?
(ङ) पुरा त्वया कस्मै व्याघ्रत्रयं दत्तम्?
अभ्यासः Page Number 17

4

अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयत
(क) व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायितः।
(ख) प्रत्युत्पन्नमतिः सा शृगालं आक्षिपन्ती उवाच।
(ग) जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत्।
(घ) मोर्गे सा एकं व्याघ्रम् अपश्यत्।
(ङ) व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच-अधुना एकमेव व्याघ्रं विभज्य भुज्यताम्।
(च) बुद्धिमती पुत्रद्वयेन उपेता पितृहं प्रति चलिता।
(छ) 'त्वं व्याघ्रत्रयम् आनेतुं' प्रतिज्ञाय एकमेव आनीतवान्।
(ज) गलबद्धशृगालकः व्याघ्रः पुनः पलायितः।

Answer

(क) बुद्धिमती पुत्रद्वयेन उपेता पितृगुहं प्रति चलिता।
(ख) मोर्गे सा एकं व्याघ्रम् अपश्यत्।
(ग) व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच-अधुना एकमेव व्याघ्रं विभज्य भुज्यताम्।
(घ) व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायितः।
(ङ) जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत्।
(च) प्रत्युत्पन्नमतिः सा शृगालं आक्षिपन्ती उवाच।
(छ) 'त्वं व्याघ्रत्रयम् आनेतु' प्रतिज्ञाय एकमेव आनीतवान्।
(ज) गलबद्धशृगालकः व्याघ्रः पुनः पलायितः।
अभ्यासः Page Number 17

5

सन्धिं/सन्धिविच्छेद व कुरुत
(क) पितुर्गृहम् - _______ + __________
(ख) एकैकः - ________+ ______
(ग) ________ - अन्यः + अपि
(घ) ________ - इति + उक्त्वा
(ङ) _______ - यत्र + आस्ते

Answer

(क) पितुर्गुहम् - पितुः + गृहम्
(ख) एकैकः - एकः + एकः
(ग) अन्योऽपि- अन्यः + अपि
(घ) इत्युक्त्वा - इति + उक्त्वा
(ङ) यत्रास्ते - यत्र + आस्ते
अभ्यासः Page Number 18

6

अधोलिखिताना पदानाम अर्थः कोष्ठकात चित्वा लिखत
(क) ददर्श - (दर्शितवान्, दृष्टवान्)
(ख) जगाद - (अकथयत्, अगच्छत्)
(ग) ययौ - (याचितवान्, गतवान्)
(घ) अत्तुम् - (खादितुम्, आविष्कर्तुम्)
(ङ) मुच्यते - (मुक्तो भवति, मग्नो भवति)
(च) ईक्षते - (पश्यति, इच्छति)

Answer

(क) ददर्श - दृष्टवान्
(ख) जगाद - अकथयन्
(ग) ययौ - गतवान्
(घ) अत्तुम् - खादितुम्
(ङ) मुच्यते - मुक्तो भवति
(च) ईक्षते - पश्यति
अभ्यासः Page Number 18

7(अ)

पाठात् चित्वा पर्यायपदं लिखत
(क) वनम् - ________
(ख) शृगालः - ________
(ग) शीघ्रम् - _______
(घ) पत्नी - ________
(ङ) गच्छसि - ________

Answer

(क) वनम् - काननम्
(ख) शृगालः - जम्बुक:
(ग) शीघ्रम् - सत्वरम्
(घ) पत्नी - भार्या
(ङ) गच्छसि - यासि
अभ्यासः Page Number 18

7(आ)

पाठात् चित्वा विपरीतार्थकं पदं लिखत
(क) प्रथमः - _______
(ख) उक्त्वा - _______
(ग) अधुना - _______
(घ) अवेला - ______
(ङ) बुद्धिहीन - ________

Answer

(क) प्रथमः - द्वितीयः
(ख) उक्त्वा - श्रुत्वा
(ग) अधुना - तदा
(घ) अवला- वेला
(ङ) बुद्धिहीना - बुद्धिमती
अभ्यासः Page Number 18